B 344-2 Yuddhajayārṇavasāra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 344/2
Title: Yuddhajayārṇavasāra
Dimensions: 18.8 x 11 cm x 118 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/864
Remarks:
Reel No. B 344-2 Inventory No.: 83551
Title Yuddhajayārṇavasāra
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 18.8 x 11.0 cm
Folios 121 exposures
Lines per Folio 11
Foliation none
Place of Deposit NAK
Accession No. 4/864
Manuscript Features
Text is written in verso side.
Excerpts
«Beginning: »
cakraṃ kālānilātmakam ||
iti paṃcarāhukālānalacakram ||
atha daśāṅgarāhucakram ||
hṛdayādīni cāṅgāni jihvāntāni krameṇa ca ||
tasya saṃkhyānyahaṃ vakṣye rāhucakrasya madhyataḥ ||
puṣpitaṃ phalitaṃ caiva niṣphalaṃ (‥ṭitaṃ) gudaṃ ||
rājasaṃtānasaṃbṛddhaṃ mṛtaṃ jihvākrameṇa ca ||
trīṇipuṣpita ṛkṣāṇi kṣemalābhakarāṇi ca ||
śatrubhaṅgo bhaved yuddhe yātrā māsena lābhadā || (exp. 2,1–6)
«End: »
atha nāḍīcakram ||
etaccakraṃ samālikhya ca++nyāḥghripaṅktayaḥ ||
vedho dvādaśānāḍī(!)bhiḥ karttavyaḥ pannagākṛtiḥ ||
ādyaṃśena caturthāṃśaṃ caturthāṃśena cādimam ||
dvitīyena tṛtīyan tu tṛtīyeṇa dvitīyakam ||
evaṃ bhāṃśavyadho yatra jāyate varakanyayoḥ ||
teṣāṃ mṛtyur na saṃdehaḥ śeṣāṃśā svalpadoṣataḥ ||
gurumaṃtrāś ca devāś ca vedyāṃśasthānaśobhanāḥ (exp. 122, 3–8)
«Colophon: »x
Microfilm Details
Reel No. B 344/2
Date of Filming 09-08-1972
Exposures 123
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 25-02-2010
Bibliography