B 344-2 Yuddhajayārṇavasāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 344/2
Title: Yuddhajayārṇavasāra
Dimensions: 18.8 x 11 cm x 118 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/864
Remarks:


Reel No. B 344-2 Inventory No.: 83551

Title Yuddhajayārṇavasāra

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 18.8 x 11.0 cm

Folios 121 exposures

Lines per Folio 11

Foliation none

Place of Deposit NAK

Accession No. 4/864

Manuscript Features

Text is written in verso side.

Excerpts

«Beginning: »

cakraṃ kālānilātmakam ||

iti paṃcarāhukālānalacakram ||

atha daśāṅgarāhucakram ||

hṛdayādīni cāṅgāni jihvāntāni krameṇa ca ||

tasya saṃkhyānyahaṃ vakṣye rāhucakrasya madhyataḥ ||

puṣpitaṃ phalitaṃ caiva niṣphalaṃ (‥ṭitaṃ) gudaṃ ||

rājasaṃtānasaṃbṛddhaṃ mṛtaṃ jihvākrameṇa ca ||

trīṇipuṣpita ṛkṣāṇi kṣemalābhakarāṇi ca ||

śatrubhaṅgo bhaved yuddhe yātrā māsena lābhadā || (exp. 2,1–6)

«End: »

atha nāḍīcakram ||

etaccakraṃ samālikhya ca++nyāḥghripaṅktayaḥ ||

vedho dvādaśānāḍī(!)bhiḥ karttavyaḥ pannagākṛtiḥ ||

ādyaṃśena caturthāṃśaṃ caturthāṃśena cādimam ||

dvitīyena tṛtīyan tu tṛtīyeṇa dvitīyakam ||

evaṃ bhāṃśavyadho yatra jāyate varakanyayoḥ ||

teṣāṃ mṛtyur na saṃdehaḥ śeṣāṃśā svalpadoṣataḥ ||

gurumaṃtrāś ca devāś ca vedyāṃśasthānaśobhanāḥ (exp. 122, 3–8)

«Colophon: »x

Microfilm Details

Reel No. B 344/2

Date of Filming 09-08-1972

Exposures 123

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 25-02-2010

Bibliography